B 70-10 Brahmatvavāda
Manuscript culture infobox
Filmed in: B 70/10
Title: Brahmatvavāda
Dimensions: 32 x 12.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5717
Remarks:
Reel No. B 70/10
Inventory No. 12719
Title Brahmatvavāda
Remarks
Author
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 32.0 x 12.5 cm
Binding Hole
Folios 2
Lines per Folio 9
Foliation figures in both margins on the verso
Place of Deposit NAK
Accession No. 5/5717
Manuscript Features
The manuscritpt is followed by some lines by second hand.
Excerpts
Beginning
Śrīgaṇeśāya namaḥ ||
Atha brahmatvavādo likhyate ||
etatkathaṃ brāhmaṇakṣatriyavaiśyaśūdrāś catvāro varṇāḥ || teṣāṃ brāhmaṇapradhānam iti vedavacanān nirūpitaḥ || śrutibhir uktaṃ tatra bo[[dhyam]] asti || ko brāhmaṇo nāma || kiṃ jīvaḥ kiṃ dehaḥ kiṃ jātiḥ kiṃ varṇaḥ kiṃ pāṇḍityaṃ kiṃ dhārmikaṃ kiṃ dharmaḥ kiṃ karma ity aṣṭau vikalpāt || (fol. 1v1–3)
End
Karmabrāhmaṇa iti cet tarhi brāḥmaṇa śatavarṣāṇi jīvati || kṣatriyas tu tadardhaṃ vaiśyas tadardhaṃ śūdras tadardham iti niyamābhāvāt tasmāt karma brāhmaṇō na bhavaty eva || kintu karatalām iva paśyan na parokṣeṇa kṛtārthas tathā kāmarāgadveṣādirahitaśamadamādisaṃtāsantoṣamānabrāhamṇo yadvā janmeti iti śrutau gaditam || || śubham || (fol. 2r3–6)
Microfilm Details
Reel No. B 70/10
Date of Filming none
Exposures 3
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 01-06-2011