B 70-10 Brahmatvavāda

Manuscript culture infobox

Filmed in: B 70/10
Title: Brahmatvavāda
Dimensions: 32 x 12.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5717
Remarks:

Reel No. B 70/10

Inventory No. 12719

Title Brahmatvavāda

Remarks

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 12.5 cm

Binding Hole

Folios 2

Lines per Folio 9

Foliation figures in both margins on the verso

Place of Deposit NAK

Accession No. 5/5717

Manuscript Features

The manuscritpt is followed by some lines by second hand.

Excerpts

Beginning

Śrīgaṇeśāya namaḥ ||

Atha brahmatvavādo likhyate ||

etatkathaṃ brāhmaṇakṣatriyavaiśyaśūdrāś catvāro varṇāḥ || teṣāṃ brāhmaṇapradhānam iti vedavacanān nirūpitaḥ || śrutibhir uktaṃ tatra bo[[dhyam]] asti || ko brāhmaṇo nāma || kiṃ jīvaḥ kiṃ dehaḥ kiṃ jātiḥ kiṃ varṇaḥ kiṃ pāṇḍityaṃ kiṃ dhārmikaṃ kiṃ dharmaḥ kiṃ karma ity aṣṭau vikalpāt || (fol. 1v1–3)

End

Karmabrāhmaṇa iti cet tarhi brāḥmaṇa śatavarṣāṇi jīvati || kṣatriyas tu tadardhaṃ vaiśyas tadardhaṃ śūdras tadardham iti niyamābhāvāt tasmāt karma brāhmaṇō na bhavaty eva || kintu karatalām iva paśyan na parokṣeṇa kṛtārthas tathā kāmarāgadveṣādirahitaśamadamādisaṃtāsantoṣamānabrāhamṇo yadvā janmeti iti śrutau gaditam ||    || śubham || (fol. 2r3–6)

Microfilm Details

Reel No. B 70/10

Date of Filming none

Exposures 3

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 01-06-2011